संस्कृत अभ्यास।
  • "ईदृश - तादृश - कीदृश"
  • ईदृशः सुधाखण्डः अस्ति वा ? 
  • तादृशः स्यूतः नास्ति ।
  • ईदृशः बालकः मार्गे आसीत् । 
  • तादृशः वृद्धः ग्रामे अस्ति ।
  • तादृशी बालिका । 
  • ईदृशी मापिका । 
  • तादृशी द्रोणी ।
  • ईदृशी उत्पीठिका । 
  • तादृशी घटी ।
  • ईदृशम् आसनम् । 
  • तादृशं गृहम् । 
  • ईदृशं वस्त्रम् । 
  • तादृशं कङ्कणम् ।
  • तादृशं पुस्तकम् । 
  • ईदृशं पुष्पम् ।
  • कीदृशः ग्रन्थः अस्ति ? 
  • कीदृशी संस्कृतिः अस्ति ?
  • तत्र कीदृशं फलम् अस्ति ?