द्वितीया विभक्ति

१.अभितः - चारो ओर
ग्रामम् अभितः क्षेत्राणि सन्ति।
गाव के चारो ओर खेत है।

२.सर्वतः - सब ओर
गृहं सर्वतः उद्यानानि सन्ति।
घर के सब ओर बगीचे है।

३.उभयतः - दोनों ओर
नदीम् उभयतः वृक्षाणी सन्ति।
नदी के दोनों ओर पेड़ है।

४.प्रति - ओर
रामः गृहं प्रति गच्छति।
राम घर की ओर जाता है

५.विना - बिना
त्वां विना अहम् न गमिष्यामि।
तुम्हारे बिना मैं नहीं जाऊंगा।

६.अंतरा: - बीच में
विद्यालयःमहाविद्यालयं अंतरा मम गृहं अस्ति। विद्यालय व महाविद्यालय के बीच में मेरा घर है।

७.अनु - पीछे
लक्ष्मण: रामं सीतां च अनुगच्छति। लक्ष्मण राम और सीता के पीछे चलता है।

८.धिक् - धिक्कार
मुर्खां धिक्।
मूर्खो का धिक्कार है