विश्वयोगदिवसमभिलक्ष्य गीतमेकं प्रस्तौमि!
19/06/2016
               " विश्वयोगदिवस: "
            *******************
विश्वयोगदिवसेऽस्मिन्विश्वे, योग: सम्पन्नो जात:।
ग्रामे नगरे देशे विश्वे योगाभ्यास: सञ्जात:।1।
केन्द्रराज्यसदनेसंस्थायां विद्याऽध्ययने व्यापारे।
योगदानमभियानं कृत्वा सर्वे नेतारोऽऽयात:।2।
विश्वमण्डले निखिले राष्ट्रे योगाभ्यासं वर्धित्वा।
संस्कृते: ह्युपकारं दृट्वा. मोदीं सम्मोद: प्राप्त:।3।
राष्ट्रधर्मशुभकार्यं कृत्वा विश्वबन्धुतां जागृत्वा।
लोकजीवने मोदी मोदी मोदो मोद: सञ्जात:।4।
भारतीयपरिवेशे नित्यं हिन्दूसंस्कृतिरक्षार्थम्।
धर्मजातिमतभेदं भित्त्वा सभ्यसमाज: संयात:।5।
स्वास्थ्यरक्षणं संस्कारं वा संसारे संवर्द्धयितुम्।
लोकजागृति:विश्वे कृत्वा संदेश:सुखदो जात:।6।
प्रेमभावरसराजो धृृत्वा गीतं संसारे गीत्वा ।
गाय गाय रमणीयं गीतं संसर्ग:सुलभ: प्राप्त:।7।