"संस्कृतवाक्य"

संस्कृत और उनके हिन्दी समतुल्य वाक्यों को गौर से देखें और पढें।
१) अहं रुपा। मैं रुपा।
२) अहं चित्रा। मैं चित्रा।
३) अहं गच्छामि। मैं जाता हूँ।
४) अहं खादामि। मैं खाता हूँ।
५) गच्छामि। मैं जाता हूँ।
६) खादामि। मैं खाता हूँ।
७) अहं वदामि। मैं बोलता हूँ।
८) अहं पठामि। मैं पढता हूँ।
९) वदामि। मैं बोलता हूँ।
१०) पठामि। मैं पढता हूँ।