यात्रा विषये संस्कृते सम्भाषणम्।


कदा आगतवान् ? = कब आये?
अद्य प्रातः आगतवान् वा ? = आज सुबह आये हो क्या?
कथं आसीत् प्रवासः ? = यात्रा कैसी थी?
प्रवासे व्यवस्था समीचीना आसीत् वा ? = यात्रा में व्यवस्थाये सही थी क्या?
कति दिनानाम् ? = कितने दिन?
एकाकी गतवान् वा ? = क्या अकेले गए थे?
एकाकी किमर्थम् ? परिवारसमेतः गतवान् = अकेले किसलिये? परिवार के साथ गया था।
दिनत्रयं तत्र स्थितवान् । = तीन दिन वहाँ रुका।
मार्गमध्ये अपघातः अभवत् । = रास्ते में दुर्घटना हो गयी थी।
विशेषतया कोऽपि न व्रणितः ? = विशेष रूप से कोई भी जख्मी नही हुआ।
वस्तूनि तावन्ति एव वा ? = वस्तुए इतनी ही थी क्या?
बहुधा श्रान्तः अस्मि भोः! = बहुत थक चूका हूँ यार।
त्रिचक्रिका किमर्थम् ? = रिक्क्षा किसलिए?
लोकयानेन गच्छामः । = बस से जाते है।
लोकयानेन = बस से।
त्रिचक्रिकायाम् = रिक्क्षा में।
सुखयानेन = sleeper बस।
पादाभ्याम् = पैरों से।
सामिसुखयानेन = शयन बस से।
संलपन्तः = बाते करते।
कः प्रतीक्षते भोः ? = कौन इंतजार कर रहा है?
त्रिचक्रिकायां एव गच्छामः । = साईकिल से ही चलते है।
किमर्थं वृथा व्ययः इति ? = क्यूँ व्यर्थ में पैसे खर्च करे।
बहुकालतः प्रतीक्षां करोमि । = बहुत देर से प्रतीक्षा कर रहा हु।
कदा प्रस्थितः ? = कब गए?
काशीं रामेश्वरं सर्वं दृष्टवान् वा ? = काशी रामेश्वर सब कुछ देख लिया क्या?
कियत् सुन्दरं अस्तीति जानाति वा ? = कितना सुंदर है जानते हो?
महद् अद्भुतम् । = बहुत सुंदर।